A 329-8 Indumāhātmya
Manuscript culture infobox
Filmed in: A 329/8
Title: Indumāhātmya
Dimensions: 22 x 7 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1575
Remarks:
Reel No. A 329/8
Inventory No. 24311
Title Anantavratamahātmya
Remarks assigned to the Bhaviṣyapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Text Features with pūjāvidhi
Manuscript Details
Script Newari
Material paper
State incomplete, begins from 2r
Size 22.0 x 7.0 cm
Binding Hole
Folios 10
Lines per Folio 5–6
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1575/4
Manuscript Features
The title Indūmāhātmya as given on the original title card is not found in the text.
Excerpts
Beginning
–yudhiṣṭhira ||
śuklapakṣe caturddaśyāṃ, māsi bhādrapade śubhe |
tasyānuṣṭhānamātreṇa, sarvvapāpaiḥ pramucyate ||
yudhiṣṭhira uvāca ||
kṛṣṇa koyam anantas tu, procyate yat tvayā vibho |
kiṃ śeṣa nāgarājo vā, anantas takṣakas smṛtaḥ ||
paramātmāyavānanta utāho brahma ucyate |
ka eṣonantasaṃjño vai, tathyaṃ me vrūhi keśava || (fol. 2r1–3)
End
ācāryyaṃ ca sapatnīkaṃ, vāsopi paridāpayet |
suvarṇṇaṃ rajataṃ gāṃ ca dadhyād iṣṭatamaṃ ca yat ||
evaṃ dvijavarān pūjya, paścād ātmni bhojanaṃ ||
saṃsāragahvaraguhāṃ susukhaṃ vihātuṃ,
vāchanti (!) ye kurukulodbhava śuklasatvāḥ |
saṃpūjya vai tribhuvaneśam anantarūpaṃ,
baddhanti (!) dakṣiṇakare navaḍolakan te ||
saṃsāra bhīṣaṇajalārṇṇava santaranti,
naukā praśastavratarāja jagatpratāpāṃ |
vāṃchanti ye tvamaraloka narottamāś ca,
kurvvantu te malaharaṃ sukṛta pradātaṃ || ○ || (fol. 10v3–11r1)
Colophon
iti śrībhaviṣyapurāṇe anantavratamahātmyaṃ sampūrṇṇam || ❁ ||
śubham astu sarvvadā || ❁ ||
upanayatu maṃgalaṃ vaḥ
sakala jagan mṃgalālayaṃ śrīmān |
dinakarakiraṇa vibhāṣīta
navanalina nibhekṣaṇaḥ kṛṣṇaḥ ||
⟪––⟫
|| śrī anantāya namaḥ || 2 (fol. 11r1–4)
Microfilm Details
Reel No. A 329/8
Date of Filming 25-04-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 29-03-2004