A 329-8 Indumāhātmya

Manuscript culture infobox

Filmed in: A 329/8
Title: Indumāhātmya
Dimensions: 22 x 7 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1575
Remarks:

Reel No. A 329/8

Inventory No. 24311

Title Anantavratamahātmya

Remarks assigned to the Bhaviṣyapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Text Features with pūjāvidhi

Manuscript Details

Script Newari

Material paper

State incomplete, begins from 2r

Size 22.0 x 7.0 cm

Binding Hole

Folios 10

Lines per Folio 5–6

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1575/4

Manuscript Features

The title Indūmāhātmya as given on the original title card is not found in the text.

Excerpts

Beginning

–yudhiṣṭhira ||

śuklapakṣe caturddaśyāṃ, māsi bhādrapade śubhe |
tasyānuṣṭhānamātreṇa, sarvvapāpaiḥ pramucyate ||

yudhiṣṭhira uvāca ||

kṛṣṇa koyam anantas tu, procyate yat tvayā vibho |
kiṃ śeṣa nāgarājo vā, anantas takṣakas smṛtaḥ ||

paramātmāyavānanta utāho brahma ucyate |
ka eṣonantasaṃjño vai, tathyaṃ me vrūhi keśava || (fol. 2r1–3)

End

ācāryyaṃ ca sapatnīkaṃ, vāsopi paridāpayet |
suvarṇṇaṃ rajataṃ gāṃ ca dadhyād iṣṭatamaṃ ca yat ||

evaṃ dvijavarān pūjya, paścād ātmni bhojanaṃ ||
saṃsāragahvaraguhāṃ susukhaṃ vihātuṃ,
vāchanti (!) ye kurukulodbhava śuklasatvāḥ |
saṃpūjya vai tribhuvaneśam anantarūpaṃ,
baddhanti (!) dakṣiṇakare navaḍolakan te ||

saṃsāra bhīṣaṇajalārṇṇava santaranti,
naukā praśastavratarāja jagatpratāpāṃ |
vāṃchanti ye tvamaraloka narottamāś ca,
kurvvantu te malaharaṃ sukṛta pradātaṃ || ○ || (fol. 10v3–11r1)

Colophon

iti śrībhaviṣyapurāṇe anantavratamahātmyaṃ sampūrṇṇam || ❁ ||
śubham astu sarvvadā || ❁ ||

upanayatu maṃgalaṃ vaḥ
sakala jagan mṃgalālayaṃ śrīmān |
dinakarakiraṇa vibhāṣīta
navanalina nibhekṣaṇaḥ kṛṣṇaḥ ||

⟪––⟫
|| śrī anantāya namaḥ || 2 (fol. 11r1–4)

Microfilm Details

Reel No. A 329/8

Date of Filming 25-04-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 29-03-2004